Blog Orang Tua yang ingin mengenalkan kepada anaknya Dasar-Dasar Agama


Panca Yajna Lima Bentuk Pengorbanan Suci Manusia

Panca Yajna Lima Bentuk Pengorbanan Suci Manusia

Yajña berasal dari bahasa Sansekerta, dari akar kata ”Yuj” berarti memuja, mempersembahkan, korban. Yajña artinya suatu perbuatan yang dilakukan...
Doa Hindu : Mendengar atau Melihat Orang Meninggal

Doa Hindu : Mendengar atau Melihat Orang Meninggal

“ Om svargantu, moksantu, sunyantu, murcantu Om ksama sampurna Ya namah svada “ Artinya : Om Sang Hyang Widhi Wasa, semogalah arwahnya mencapai...
Sloka Bhagawadgita I.11

Sloka Bhagawadgita I.11

Bhagawadgītā I.11 ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ, bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi. “ Semuanya siap tegak dalam...
Sloka Bhagawadgita I.10

Sloka Bhagawadgita I.10

Bhagawadgītā I.10 aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam, paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam. “ Pasukan kita yang...
Sloka Bhagawadgita I.9

Sloka Bhagawadgita I.9

Bhagawadgītā I.9 anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāh, nānā-śastra-praharanāh sarve yuddha-visāradāḥ. “ Dan perwira lain yang...
Doa Hindu : Menyembelih Hewan

Doa Hindu : Menyembelih Hewan

“ Om pasu pasa ya vihmahe sira cedaye dimahi, tanno jivah pracodayat “ Artinya : Om Sang Hyang Widhi Wasa, hamba meyembelih hewan ini, semoga...
Sloka Bhagawadgita I.8

Sloka Bhagawadgita I.8

Bhagawadgītā I.8 bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayah, aśvatthāmā vikarṇaś ca saumadattis tathaiva ca. “ Yang terhormat...
Sloka Bhagawadgita I.7

Sloka Bhagawadgita I.7

Bhagawadgītā I.7 asmākaṁ tu viśiṣṭā ye tān nibodha dvijottama, nāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te. “ Ketahuilah, mereka...
Sloka Bhagawadgita I.6

Sloka Bhagawadgita I.6

Bhagawadgītā I.6 yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān, saubhadro draupadeyāś ca sarva eva mahā-rathāh. “ Yudhāmanyu yang...
Sloka Bhagawadgita I.5

Sloka Bhagawadgita I.5

Bhagawadgītā I.5 dhṛṣṭaketuś cekitānah kāśirājaś ca vīryavān, purujit kuntībhojaś ca śaibyaś ca nara-puṅgavah. “ Dhriṣṭaketu, Cekitāna...
Sloka Bhagawadgita I.4

Sloka Bhagawadgita I.4

Bhagawadgītā I.4 atra śūrā maheṣvāsā bhīmārjuna-samā yudhi, yuyudhāno virāṭaś ca drupadaś ca mahā-rathah. “ Inilah (nama-nama) para...
Sloka Bhagawadgita I.3

Sloka Bhagawadgita I.3

Bhagawadgītā I.3 paśyaitām pāṇḍu-putrāṇām ācārya mahatīṁ camum, vyūḍhāṁ drupada-putrena tava śiṣyeṇa dhīmatā. “ Lihatlah, itu pasukan...
Sloka Bhagawadgita I.2

Sloka Bhagawadgita I.2

Bhagawadgita I.2 sañjaya uvāca : dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā, ācāryam upasaṁgamya rājā vacanam abravīt. Sañjaya berkata...
Asta Aiswarya Delapan Kemahakuasaan Tuhan

Asta Aiswarya Delapan Kemahakuasaan Tuhan

Asta Aiswarya berasal dari bahasa sanskerta, yakni dari kata Asta yang artinya delapan, dan kata Aiswarya yang berarti kemahakuasaan. Dengan demikian...
Sloka Bhagawadgita I.1

Sloka Bhagawadgita I.1

Bhagawadgita I.1 dhṛtarāṣṭra uvāca : dharma – kṣetre kuru – kṣetre samavetā yuyutsavaḥ, māmakāḥ pāṇḍavās caiva kim akurvata sañjaya. Dhṛtarāṣṭra...
Tri Pramana Tiga Makhluk Hidup Ciptaan Tuhan

Tri Pramana Tiga Makhluk Hidup Ciptaan Tuhan

Tri Pramana berasal dari kata tri yang berarti tiga dan pramana yang berarti kekuatan. Makhluk hidup yang diciptakan oleh Ida Sang Hyang Widhi...
Back To Top